Saturday, October 7, 2017

वस्तूनि
पुल्लिङ्ग
राम:, कृष्ण:, शिव:, गणेश:
चषक:,  दीप:, दर्पण :, आसन्द:, घट:, चमस:, स्यूथ:, मन्थान:
हस्त:, दन्ड:, कट:, पट:, वृक्ष:, विद्यालय:

अाकरान्त स्त्रीलिङ्ग:
रमा, उमा, लता, गीता
कुन्चिका, पेटिका, उत्पीटिका, चुरिका, स्थालिका, पान्चालिका, अग्निपेटिका, अाधानिका, द्विचक्रिका,
मापिका,

लेखनी, अङ्कनी,  दर्वी, द्रौणी, कूपी, वेल्लनी, कर्तरी, दूरवाणी,

पस्तकं, पुष्पं, फलं, पत्रं, द्वारं, वातायनं, पात्रं, गृहं,
मिश्रकं, फेनकं, मन्दिरं, कार्यालयं, उद्यानं,
लोकयानं, युथकं,, दूरदर्शनं, 

-----------------
सप्तमि विभक्ति
चषक:,  स्यूथ:,:हस्त:, वृक्ष:, प्रकोष्ट:, कार्यालय:
स्थालिका, पेटिका, अाधानिका, कपाटिका, उत्पीटिका
कूपी, नदी, द्रौणी, लेखनी
पस्तकं, वनम्, मन्दिरं, यानम्
------------

बहुवचन
अद्य >>>