Monday, April 22, 2019

विभक्ति प्रत्यय Vibhakti or Case for Level 1



अकारान्त पुल्लिंग
प्र राम:Chashakahaचषक:एष: चषक:
द्वि रामंChashakamचषकम्चषकं ददामि
तृ रामेणChashakenaचषकेनचषकेन पिबामि
च रामायChashaakayaचषकायरामाय चषकं ददामि
पं रामात्Chashakat or chashakatahaचषकात्  चषकत:चषकत: जलं पताति
ष रामस्यChashakasyaचषकस्यचषकस्य वर्ण: श्वेत:
स रामेChashakeचषकेचषके जलं नास्ति

आकारान्त स्र्री

प्र स्थालिकाsthalikaaएषा स्थालिका
द्वि स्थालिकाम्sthalikaamस्थालिकां ददामि
तृ स्थालिकयाsthalikayaस्थालिकाया पिबामि
च स्थालिकायैsthalikaayaiउमायै स्थालिकां ददामि
पं स्थालिकात:  स्थालिकाया:sthalikaataha or sthalikayahaस्थालिकात: जलं पताति
ष स्थालिकाया:sthalikayaha स्थालिकाया: वर्ण: श्वेत:
स स्थालिकायाम्sthalikayaamस्थालिकायां जलं नास्ति

Reference: