Saturday, March 10, 2018


तिललड्डुकस्य पाककृति



वस्तूनि

१. एक: कंस: तिलबीजाणि
२. एक: कंस: गुड:
३. एक: लघुचमस: घृतम्
४. एक: कंस: जलम्
५. एका सथालिका
६. एका समदर्वी
७. एकं पात्रम्

पाकविदानम्


  1.  चुल्लिकायां मध्यम उष्णतोपरि पात्रं स्तापयतु। पात्रे तिलबीजाणि स्तापयतु। ५ निमिश पर्यन्तं बर्जनं करोतु। बीजाणि चट्चट् शब्द: करोति। यदा चट्चट् शब्द: न्यून: भवति तदा बीजाणि सथालिकाय़ां निश्कशयतु
  2. पात्रे गुडं स्तापयतु। तस्मिन् समये एव घृतं स्तापयतु। झटिति आडोलनं कृत्वा गुडस्य गलनपर्यन्तं मिश्रणं करोतु। यावत् पर्यन्तं गुडस्य खण्डा: दृश्यते तावत् पर्यन्तं सम्यक मिश्रणं कुर्म:
  3. एतस्मिन् समये तिलबीजाणि तस्मिन् एव पात्रे स्तापयित्वा मिश्रणं कुर्म:। चुल्लिकां पिदानं करोतु
  4. उष्णं एव भवेत्। करतले किन्चित् जलं स्तापयित्वा झटिति किन्चित् मिश्रणं स्वीकृत्य गोळाकरं लड्डुकं करोतु। एवं लड्डुकस्य निर्माण: जात:

उल्लेख:




No comments:

Post a Comment