Tuesday, November 23, 2021

सह नाववतु saha navavatu meaning

 ॐ सह नाववतु।

सह नौ भुनक्तु।

सह वीर्यं करवावहै।

तेजस्वि नावधीतमस्तु

मा विद्विषावहै।

ॐ शान्तिः शान्तिः शान्तिः ॥

---

 पदच्छेद:

सह नौ अवतु

सह नौ भुनक्तु।

सह वीर्यं करवावहै।

तेजस्वि नौ    अधीतं  अस्तु

मा विद्विषावहै।

-----

अर्थ: पदपरिचय: च

सह - अव्य

नौ - अस्मद् शब्द, द्वि वि द्वि व

अवतु - अव धातु, लोट प्र पु एक व (अव - to protect)

भुनक्तु - भुज् धातु,  लोट प्र पु एक व (भुज्  - to nourish)

विर्यं - न पु  प्र वि  ए व

करवावहै - कृ धातु लोट उ पु द्वि व  आत्मने (कृ  - to make)

तेजस्वि - तेजस्विन् शब्द नपु प्र वि ए व

अधीतम् - अधीत शब्द, क्त प्रत्य

अस्तु - अस्  धातु, लोट प्र पु एक व (अस्  - to be)

मा -  अव्य

विद्विषावहै  - वि + द्विष्  धातु लोट उ पु द्वि व  आत्मने (द्विष् - to hate)


Tuesday, October 12, 2021

नवरात्रि: - २०२१ - असतो मा

श्लोक:

ॐ असतो मा सद्गमय ।

तमसो मा ज्योतिर्गमय ।

मृत्योर्मा अमृतं गमय ।

ॐ शान्तिः शान्तिः शान्तिः ॥

 पदच्छेद:

ॐ असत: मा सत् गमय  ।

तमस: मा ज्योति: गमय।

मृत्यो: मा अमृतं गमय ।

ॐ शान्तिः शान्तिः शान्तिः ॥ 


अर्थ: पदपरिचय: च

असत: - त-कारान्त असत्  शब्द: पुं/नपु ; प वि ए व (untruth)

मा - द-कारान्त अस्मद्  शब्द: पुं ; द्वि वि ए व (me)

सत्  - त-कारान्त सत्  शब्द: पुं/नपु ; प्र वि ए व (truth)

गमय - लोट्-लकार  णिजन्त  गम् धातु: ; म पु  ए व (lead)

तमस: - स-कारान्त तमस्   शब्द: नपु ; प वि ए व

ज्योति: - स-कारान्त ज्योतिस्    शब्द: नपु ; द्वि वि ए व

मृत्यो: - उ-कारान्त मृत्यु  शब्द: पुं ; प वि ए व

अमृतं - अ-कारान्त अमृत   शब्द: नपु ; द्वि वि ए व


Monday, October 11, 2021

नवरात्रि: - २०२१ - गुरुर्ब्रह्मा

श्लोक:

गुरुर्ब्रह्मा गुरुर्विष्णु: गुरुर्देवो महेश्वरः 

गुरु: साक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः

 पदच्छेद:

गुरु: ब्रह्मा गुरु: विष्णु: गुरु: देव: महेश्वरः 

गुरु: साक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः

अर्थ: पदपरिचय: च

गुरु: - उ-कारान्त: गुरु शब्द: पुं लि ; प्र वि ए व

ब्रह्मा - न-कारान्त:  ब्रह्मन्  शब्द: पुं लि; प्र वि ए व (चतुर्मुख- ब्रह्मा) (similar to राजा) Reference 

विर्ष्णु: - उ-कारान्त: विष्णु  शब्द: पुं लि; प्र वि ए व

देव:  - अ-कारान्त: देव शब्द: पुं लि; प्र वि ए व

महेश्वरः - अ-कारान्त: महेश्वर शब्द: पुं लि; प्र वि ए व

साक्षात् - अव्यय: ; (direct, real)

परं - अ-कारान्त: पर  शब्द: नपुं लि ; प्र वि ए व

ब्रह्म - न-कारान्त:  ब्रह्मन्  शब्द: नपुं लि; प्र वि ए व (परब्रह्म) Reference 

तस्मै -  द-कारान्त: तद्  शब्द: पुं लि ; च वि ए व

श्रीगुरुवे - श्री + उ-कारान्त: गुरु शब्द: पुं लि ; च वि ए व (to guru)

नम: - अ-कारान्त: नम शब्द: पुं लि; प्र वि ए व

अन्वय:

गुरु: ब्रह्मा गुरु: विष्णु: गुरु: देव: महेश्वरः गुरु: साक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः

Sunday, July 11, 2021

वाल्मीकि रामायणम् - पारायाणम् (Valimiki Ramayana - Daily Reading)

On Ramanavami  (21-April-2021) as part of Samskrita Bharati's gruhe gruhe ramayanam, I started to read two sargas of Ramayananam every day. There is a group of 600+ people organized on telegram app who have signed up. I will share interesting tidbits through this blog.

Today (7/11) - Ayodhya Khanda - 89-90-91 Sarga

Bharadwaja extends elaborate hospitality to Bharata and his entourage -- Invokes Visvakarma to make necessary arrangements. This reminded me of Vasista muni invoking Kamadhenu to feed Kaushika's army. I had never heard of this episode. Interesting to see that the army was fed with every possible food dishes including mutton, pork, chicken and peacock meat. Also, unlimited liquor. At the end the solders will say - "Let's forget Rama and going back to Ayodhya and stay here" :-) 

In Sargas 89 and 90 - Both Guha and Bharadwaja ask Bharata - "Why have you brought army? what ill-intention do you have?" - poor Bharata's reputation has been destroyed due to Kaikeyee.

Today 8/12

After hearing to Maricha's advice Ravana will go back to Lanka abandoning his plan of Sita's abduction.

एवमुक्तो दशग्रीवो मारीचेन स रावणः।

न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्।।3.31.50।।

Today 8/13

Shurpanakha lies to Ravana that she was trying to get Sita for him but Lakshmana disfigured her

तां तु विस्तीर्णजघनां पीनश्रोणिपयोधराम्।

भार्यार्थे च तवानेतुमुद्यताहं वराननाम्।।3.34.20।।

विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज।

Today 8/14

Ravana lies (or was not informed) that Rama was sent to forest due to his father's anger. He continues to abuse Rama

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः।

स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः।।3.36.10।।

दुश्शीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः।।3.36.11।।

त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः।

Today 8/15

Maaricha will set the record straight on Rama. He says ravana has been ill-informed

न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः।

अनृतं दुश्श्रुतं चैव नैव त्वं वक्तुमर्हसि।।3.37.12।।

Today 8/19

Lakshmana predicts that this deer is maya deer and it is none other than Maaricha. Seeta uses harsh words on Lakshmana. There is a lot to learn here 1/ How emotions play with women 2/ How logic does not work at that time. Lakshmana predicts that Seeta will not be there when he comes back with Rama

Today 8/21

SeetaapaharaNam

Seeta says - fruits of paapa (bad deeds) will come after some time like the crops that ripe after some time.

ननु सद्योऽविनीतस्य दृश्यते कर्मणःफलम्।।3.49.27।।

कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये।

Today 8/24

Ravana falls at seeta's feet asking her to please him:

एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ।।3.55.35।।

प्रसादं कुरु मे क्षिप्र वश्यो दासोऽहमस्मिते।

Seeta does not care if any harm is done to her body

इदं शरीरं निस्संज्ञं बन्ध वा खातयस्व वा।

नेदं शरीरं रक्षयं मे जीवितं वापि राक्षस।।3.56.21।।

न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः।

O demon this body has (now) no consciousness. You may bind it or bury it. I do not think that this body or even this life need to be protected. But at no cost can I make this an object of censure on earth (must not be branded an unchaste woman).


Today 8/25

Rama comes running back after killing Maaricha. He sees many bad omens 1/ jackal howling 2/ left eye twitching etc,

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।   <---- jackal howling

स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना।।3.57.4।।

मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्। <--- left eye throbbing

असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा।।3.57.24।।


Today 8/26

Rama is not happy that Lakshmana left Seeta alone, in spite of Lakshamana giving all the reasons

सर्वथा त्वविनीतं ते सीतया यत्प्रचोदितः।

क्रोधस्य वशमापन्नो नाकरोश्शासनं मम।।3.59.24।। < -- did not follow my orders






Saturday, March 27, 2021

My experiments with body (a twist on Gandhi's My experiments with Truth)

Over the years I have made many lifestyle changes in search of better health and well being both physically and mentally. Here is an attempt to document and share the experiments. My primary intensions of this blog are 1/ Improve my writing skills 2/ Keep my self accountable and track my progress towards the promises I make 3/  I may influence others if they want to learn from it. 

This week marks another important step in the series of lifestyle changes. Even though you will notice that I am easily influenced by the latest fad in diet or exercise it will take several years for me to made up my mind and commit to it seriously. One of my relatives passed away last week and though he was in eighties,  diabetes was key contributor for his death. I did not know half of the US population is at risk of metabolic diseases including diabetes, hypertension, cardio vascular diseases, cancer etc, due to the big elephant in the kitchen - SUGAR. There is enough science and evidence today to support that Sugar is one of the main causes for these diseases. I had heard stories on youtube or read about books where people described their experience after quitting sugar. This was always in the back of my mind and this week I am taking a plunge into it.  Here are other lifestyle commitments I have been following:

  • About 6 years back I saw this movie Fat Sick and Nearly Dead and started juicing. I have not stopped since. With the new sugar awareness I will reduce the sweet fruits considerably and increase the use of vegetables. This was always recommended but I just ignored it.
  • Around the same time I also saw a Netflix movie that talked about atrocities done to the cow in the dairy industry, why we don't need milk other than mother's breast milk, and why our body is not made to digest milk. I am a partial vegan, meaning, no more milk or cheese. However, I do take butter milk or plain yogurt in small quantities if I can't get coconut yogurt. Another one is ghee which is hard to give up. 
  • About 2 years back I saw several videos of Sadguru, and decided to quit any food that impairs with the functions of the brain, meaning anything that stimulates or makes it numb. Read it as caffeine or alcohol. No more coffee, tea or any soft drinks. I have stayed away from alcohol for a long time.
  • About 3 years back I ran into Millet man of India, Dr. Khadar, and decided to reduce consumption of white rice which is a staple in my diet. I have not completely stopped white rice but use a variety of whole grains including millets, brown and red rice.
What has this done to my body? I don't have any precise metrics to show nor have any great stories that some of the characters in the videos mentioned above or book authors talk about. However, I will write about a few of my observations in the coming episodes.

How is the no sugar diet going? today the only sugar I had was a teaspoon of gulcand along with paan leaves.  I will talk about few more of lifestyle changes in the next episode. 




सत्यान्वेषणार्थं (दैहिकहितार्थं) मम प्रयत्ना:
अनेकवर्षेभ्य: दैहिक मानसिक च आरोग्यार्थं नित्यजिवने अनेकानि परिवर्तनानि मया कृतानि । अस्मिन् जालपुटे तस्य विवारणानि दातुं मया प्रयते। अस्य लेखनस्य लक्ष्यानि सन्ति – १/ मम लेखनाभ्यास: २/ मम सङ्कल्पानां आवलि:, तस्मात् मम सङ्कल्पानां दायित्वं कथं प्रचलति इति मुक्त-चिन्तनम् ३/ एतेषां कथनेन कोsपि जन: तेन स्वस्य जीवनेsपि पाठान् अवगच्छेत् इति।

अस्मिन् सप्ताहे जीवनविधान-परिवर्तने इतोsपि एकं सोपानं भवति। यद्यपि अहं सुखेन नूतन-आहर-पद्धत्या प्रचोदित: भविष्यामि तथापि नव-पद्धति-अनुसरणं झटिति न भवति परन्तु कालक्रमेणैव भवति। गत सप्ताहे मम बन्धु: मधुमेह-रोगकारणात् मृतवान्। अमेरिकायां ५० प्रतिशतं जना: मधुमेह उच्छरक्त-निपीड (सम्मर्द) इत्यादय: रोगग्रस्था: संभवितुं शक्यन्ते इति अहं कदापि न ज्ञातवान्। तेषां रोगाणां मूलहेतु: अधिका शर्करासेवनं इति आधुनिकविज्ञानमपि प्रमाणीयते। अनेके शर्करां संपूर्णं त्यक्तवन्त: इति तेषां अनुभवकथा: लेखनमाध्यमे अपि च दृश्यमाध्यमे अहं दृष्टवान्। एष: विषय: मम मनसि सर्वदा आसित्। अस्मिन् सप्ताहे अहं तां प्रतिज्ञां स्वीकरोमि। अत्र मम अन्य जीवनविधान-परिवर्तनानि दत्‌तानि।
षडवर्षपुर्वं अहं स्थूल: रुग्ण: मृतप्राय:  (Fat sick and nearly dead) इति चलनचित्रं दृष्ट्वा फलरससेवनं आरब्धवान्। इदानीमपि   नित्यं कुर्वन् अस्मि। इदानीं शर्करा-निर्बन्धकारणेन फलरसे शाकाया: प्रमाणं अधिकं कृ्‌त्वा फलानि न्यूनं भवन्ति। एष: सामान्य: नियम: एव परन्तु अहं न अनुसृतवान् ।
अस्मिन् समये एव धेनूनां अत्याचारविषये चलनचित्रे मातु: स्तनपानविहाय दुग्धं न अवश्यकं अपि च मनुष्याणां उदरं दुग्धस्य पचनमपि सम्यक् न करोति इति ज्ञातवान्। अत: दुग्धं त्यक्तवान् परन्तु दधिघृत्यो: सेवनं किञ्चित् करोमि। नारिकेलफलरसं तेन कृतं दधिमपि खादामि।
वर्षद्वायत्पूर्वं सद्गुरुमहोदयस्य दृश्यमुद्रणं दृष्ट्वा मनोद्रेकं मनोन्मादकरं च आहारान् त्यक्तवान् । इत: परं काफी चायं च शीत-कृत्रिम-पानीय (soft-drinks) सेवनं न भवति। 
वर्षत्रयात्पूर्वं भारतलङ्गुरा-पुरुषस्य (millet-man) खदरमहोदयस्य दृश्यमुद्रणं दृष्ट्वा संस्कृत्रिम-तण्डुलस्य उपयोगं न्यूनं कृतवान्। संस्कृत्रिम-तण्डुलस्य स्थाने विविधानि समग्र-धान्यानि यथा लङ्गुरा रागी इत्यादय:।
एतानि प्रयोगानि मम देहाय कानि कानि परिणामानि कृतानि इति न जाने। तेषां कृते का: प्रमेया: वा आकर्षककथा: न जाने। परन्तु केचन परिणामान् आगामि लेखनभागे लेखिष्यामि।





Monday, April 22, 2019

विभक्ति प्रत्यय Vibhakti or Case for Level 1



अकारान्त पुल्लिंग
प्र राम:Chashakahaचषक:एष: चषक:
द्वि रामंChashakamचषकम्चषकं ददामि
तृ रामेणChashakenaचषकेनचषकेन पिबामि
च रामायChashaakayaचषकायरामाय चषकं ददामि
पं रामात्Chashakat or chashakatahaचषकात्  चषकत:चषकत: जलं पताति
ष रामस्यChashakasyaचषकस्यचषकस्य वर्ण: श्वेत:
स रामेChashakeचषकेचषके जलं नास्ति

आकारान्त स्र्री

प्र स्थालिकाsthalikaaएषा स्थालिका
द्वि स्थालिकाम्sthalikaamस्थालिकां ददामि
तृ स्थालिकयाsthalikayaस्थालिकाया पिबामि
च स्थालिकायैsthalikaayaiउमायै स्थालिकां ददामि
पं स्थालिकात:  स्थालिकाया:sthalikaataha or sthalikayahaस्थालिकात: जलं पताति
ष स्थालिकाया:sthalikayaha स्थालिकाया: वर्ण: श्वेत:
स स्थालिकायाम्sthalikayaamस्थालिकायां जलं नास्ति

Reference:

Saturday, March 10, 2018


तिललड्डुकस्य पाककृति



वस्तूनि

१. एक: कंस: तिलबीजाणि
२. एक: कंस: गुड:
३. एक: लघुचमस: घृतम्
४. एक: कंस: जलम्
५. एका सथालिका
६. एका समदर्वी
७. एकं पात्रम्

पाकविदानम्


  1.  चुल्लिकायां मध्यम उष्णतोपरि पात्रं स्तापयतु। पात्रे तिलबीजाणि स्तापयतु। ५ निमिश पर्यन्तं बर्जनं करोतु। बीजाणि चट्चट् शब्द: करोति। यदा चट्चट् शब्द: न्यून: भवति तदा बीजाणि सथालिकाय़ां निश्कशयतु
  2. पात्रे गुडं स्तापयतु। तस्मिन् समये एव घृतं स्तापयतु। झटिति आडोलनं कृत्वा गुडस्य गलनपर्यन्तं मिश्रणं करोतु। यावत् पर्यन्तं गुडस्य खण्डा: दृश्यते तावत् पर्यन्तं सम्यक मिश्रणं कुर्म:
  3. एतस्मिन् समये तिलबीजाणि तस्मिन् एव पात्रे स्तापयित्वा मिश्रणं कुर्म:। चुल्लिकां पिदानं करोतु
  4. उष्णं एव भवेत्। करतले किन्चित् जलं स्तापयित्वा झटिति किन्चित् मिश्रणं स्वीकृत्य गोळाकरं लड्डुकं करोतु। एवं लड्डुकस्य निर्माण: जात:

उल्लेख: